A 881-9 Skandapurāṇa
Manuscript culture infobox
Filmed in: A 881/9
Title: Skandapurāṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 881/9=A 292/6
Inventory No. 119384
Title Purṣottamamāhātmya
Remarks according to the colophon, the text is an extract from skandapurāṇa
Author Vyāsa
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 35.0 x 17.5 cm
Binding Hole(s)
Folios 58
Lines per Folio 15
Foliation figures on the verso, in the left hand margin under the abbreviation skaṃ. pu and in the right hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/421
Manuscript Features
There are two exposures of 8v–9r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||
taṃ vedaśāstrapariniṣṭhitaśuddhabuddhiṃ
carmāṃvaraṃ suramunīndranutaṃ kavīndraṃ ||
kṛṣṇatviṣaṃ kanakapiṃgajaṭākalāpaṃ
vyāsaṃ namāṃi śirasā tilakaṃ munīnāṃ || ||
munaya ūcuḥ ||
bhagavan sarvaśāstrajña sarvatīrthamahatva[vi]t ||
kathitaṃ yat tvayā pūrvaṃ prastute tīrthakīrtane ||
pusuṣottamākhyaṃ sumahatkṣetraṃ paramapāvanaṃ ||
yatrāste dāravatanuḥ śrīśo mānuṣalīlayā ||
darśanān muktidaḥ sākṣāt sarvatīrthaphalapradaḥ ||
tan no vistarato brūhi tatkṣetraṃ kena nirmitaṃ ||
jyotiḥ prakāśo bhagavān sākṣān nārāyaṇaḥ prabhuḥ ||
kathaṃ dārumaye tasmin nāste paramapuruṣaḥ ||
vada tvaṃ vadatāṃ śreṣṭha sarvalokaguro mune ||
śrotum i[c]chāmahe brahman paraṃ kutūhalaṃ hi naḥ || (fol. 1v1–4)
End
jaiminir uvāca ||
kṛtāṃjalipuṭaso ʼtha śveto nṛpatisattama ||
murddhni jagrāha tadvākyaṃ mālām iva guṇānvitāṃ ||
indradyumno ʼpi rājarṣiḥ prasādya puruṣottamaṃ ||
nāradena saha śrīmān brahmalokaṃ jagāma ha ||
etad vaḥ kathitaṃ puṇyaṃ kṣetramāhātmyam uttamaṃ ||
tatra nṛtyośitasyāpi māhātmyaṃ brahmadāruṇaṃ ||
yaś caitat śṛṇuyād bhaktyā vācyamānaṃ dvijottamaiḥ ||
aśvamedhasahasrasya phalaṃ so(!) vikalaṃ bhavet ||
arddhodayādayo yogāt skaṃdena parikīrttitāḥ ||
tatkoṭiguṇitaṃ puṇyaṃ viṣṇor māhātmyakīrtanāt ||
prātaḥ prātaryaka(!) śṛṇun kapilā śatado bhavet ||
gāṃgaiḥ puṣkarajais toyair abhiṣekaphalaṃ bhavet ||
dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ saṃtānavardhanaṃ ||
sargapratiṣṭhāgatidaṃ sarvapāpādyanodanaṃ ||
etad rahasyām ākhyātaṃ purāṇeṣu sugopitaṃ ||
vaiṣṇavebhyo vinānyeṣu na tu vācyaṃ kadācana ||
kutarkopahatā ye ca duradhītaśrutāgamā ||
nāstikādāṃbhikā nityaṃ paradoṣopadarśitaḥ ||
avaiṣṇavāmoghajīvās tebhyo gopyaṃ sadaiva hi || || (fol. 58v9–15)
«Sub-Colophon»
iti śrīskaṃdapurāṇe puruṣottamamāhātmye dvitīyo ʼdhyāyaḥ || 2 || (2v12–13)
Colophon
iti śrīskaṃdapurāṇe caturaśītisāhasre utkalakhaṇḍe jaiminiṛṣisaṃvāde puruṣottamamāhātmye aṣṭacatvāriṃśo ʼdhyāyaḥ || 48 || śubham bhūyāt || || śrigurvvarppaṇam astu || ❁ ||(fol. 58v14–15)
Microfilm Details
Reel No. A 881/9=A 292/6
Date of Filming 18-08-1975
Exposures 62
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 23-05-2012
Bibliography