A 881-9 Skandapurāṇa

Manuscript culture infobox

Filmed in: A 881/9
Title: Skandapurāṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 881/9=A 292/6

Inventory No. 119384

Title Purṣottamamāhātmya

Remarks according to the colophon, the text is an extract from skandapurāṇa

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 17.5 cm

Binding Hole(s)

Folios 58

Lines per Folio 15

Foliation figures on the verso, in the left hand margin under the abbreviation skaṃ. pu and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/421

Manuscript Features

There are two exposures of 8v–9r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||


taṃ vedaśāstrapariniṣṭhitaśuddhabuddhiṃ

carmāṃvaraṃ suramunīndranutaṃ kavīndraṃ ||

kṛṣṇatviṣaṃ kanakapiṃgajaṭākalāpaṃ

vyāsaṃ namāṃi śirasā tilakaṃ munīnāṃ || ||


munaya ūcuḥ ||


bhagavan sarvaśāstrajña sarvatīrthamahatva[vi]t ||

kathitaṃ yat tvayā pūrvaṃ prastute tīrthakīrtane ||


pusuṣottamākhyaṃ sumahatkṣetraṃ paramapāvanaṃ ||

yatrāste dāravatanuḥ śrīśo mānuṣalīlayā ||


darśanān muktidaḥ sākṣāt sarvatīrthaphalapradaḥ ||

tan no vistarato brūhi tatkṣetraṃ kena nirmitaṃ ||


jyotiḥ prakāśo bhagavān sākṣān nārāyaṇaḥ prabhuḥ ||

kathaṃ dārumaye tasmin nāste paramapuruṣaḥ ||


vada tvaṃ vadatāṃ śreṣṭha sarvalokaguro mune ||

śrotum i[c]chāmahe brahman paraṃ kutūhalaṃ hi naḥ || (fol. 1v1–4)


End

jaiminir uvāca ||


kṛtāṃjalipuṭaso ʼtha śveto nṛpatisattama ||

murddhni jagrāha tadvākyaṃ mālām iva guṇānvitāṃ ||


indradyumno ʼpi rājarṣiḥ prasādya puruṣottamaṃ ||

nāradena saha śrīmān brahmalokaṃ jagāma ha ||


etad vaḥ kathitaṃ puṇyaṃ kṣetramāhātmyam uttamaṃ ||

tatra nṛtyośitasyāpi māhātmyaṃ brahmadāruṇaṃ ||


yaś caitat śṛṇuyād bhaktyā vācyamānaṃ dvijottamaiḥ ||

aśvamedhasahasrasya phalaṃ so(!) vikalaṃ bhavet ||


arddhodayādayo yogāt skaṃdena parikīrttitāḥ ||

tatkoṭiguṇitaṃ puṇyaṃ viṣṇor māhātmyakīrtanāt ||


prātaḥ prātaryaka(!) śṛṇun kapilā śatado bhavet ||

gāṃgaiḥ puṣkarajais toyair abhiṣekaphalaṃ bhavet ||


dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ saṃtānavardhanaṃ ||

sargapratiṣṭhāgatidaṃ sarvapāpādyanodanaṃ ||


etad rahasyām ākhyātaṃ purāṇeṣu sugopitaṃ ||

vaiṣṇavebhyo vinānyeṣu na tu vācyaṃ kadācana ||


kutarkopahatā ye ca duradhītaśrutāgamā ||

nāstikādāṃbhikā nityaṃ paradoṣopadarśitaḥ ||


avaiṣṇavāmoghajīvās tebhyo gopyaṃ sadaiva hi || || (fol. 58v9–15)


«Sub-Colophon»


iti śrīskaṃdapurāṇe puruṣottamamāhātmye dvitīyo ʼdhyāyaḥ || 2 || (2v12–13)


Colophon

iti śrīskaṃdapurāṇe caturaśītisāhasre utkalakhaṇḍe jaiminiṛṣisaṃvāde puruṣottamamāhātmye aṣṭacatvāriṃśo ʼdhyāyaḥ || 48 || śubham bhūyāt || || śrigurvvarppaṇam astu || ❁ ||(fol. 58v14–15)

Microfilm Details

Reel No. A 881/9=A 292/6

Date of Filming 18-08-1975

Exposures 62

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 23-05-2012

Bibliography